1 एकदा बहव: जना धूमयानम् (रेलगाड़ी) आरुह्य नगरं प्रति गच्छन्ति स्म। तेषु केचित् ग्रामीणा: केचिच्च नागरिका: आसन्। मौनं स्थितेषु तेषु एक Aगगारिक: ग्रामीणान् उपहसन् अकथयत्, "ग्रामीणा: अद्यापि पूर्ववत् अशिक्षिता; अज्ञाश्च सन्ति। न तेषां विकास: अभवतू न च भवितुं शक्नोति।" तस्य तादृशं